कृदन्तरूपाणि - अञ्ज् + णिच्+सन् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अञ्जिजयिषणम्
अनीयर्
अञ्जिजयिषणीयः - अञ्जिजयिषणीया
ण्वुल्
अञ्जिजयिषकः - अञ्जिजयिषिका
तुमुँन्
अञ्जिजयिषितुम्
तव्य
अञ्जिजयिषितव्यः - अञ्जिजयिषितव्या
तृच्
अञ्जिजयिषिता - अञ्जिजयिषित्री
क्त्वा
अञ्जिजयिषित्वा
क्तवतुँ
अञ्जिजयिषितवान् - अञ्जिजयिषितवती
क्त
अञ्जिजयिषितः - अञ्जिजयिषिता
शतृँ
अञ्जिजयिषन् - अञ्जिजयिषन्ती
शानच्
अञ्जिजयिषमाणः - अञ्जिजयिषमाणा
यत्
अञ्जिजयिष्यः - अञ्जिजयिष्या
अच्
अञ्जिजयिषः - अञ्जिजयिषा
घञ्
अञ्जिजयिषः
अञ्जिजयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः