कृदन्तरूपाणि - अनु + वि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविलायनम् / अनुविलयनम्
अनीयर्
अनुविलायनीयः / अनुविलयनीयः - अनुविलायनीया / अनुविलयनीया
ण्वुल्
अनुविलायकः - अनुविलायिका
तुमुँन्
अनुविलाययितुम् / अनुविलयितुम्
तव्य
अनुविलाययितव्यः / अनुविलयितव्यः - अनुविलाययितव्या / अनुविलयितव्या
तृच्
अनुविलाययिता / अनुविलयिता - अनुविलाययित्री / अनुविलयित्री
ल्यप्
अनुविलाय्य / अनुविलीय
क्तवतुँ
अनुविलायितवान् / अनुविलियितवान् - अनुविलायितवती / अनुविलियितवती
क्त
अनुविलायितः / अनुविलियितः - अनुविलायिता / अनुविलियिता
शतृँ
अनुविलाययन् / अनुविलयन् - अनुविलाययन्ती / अनुविलयन्ती
शानच्
अनुविलाययमानः / अनुविलयमानः - अनुविलाययमाना / अनुविलयमाना
यत्
अनुविलाय्यः / अनुविलेयः - अनुविलाय्या / अनुविलेया
अच्
अनुविलायः / अनुविलयः - अनुविलाया - अनुविलया
क्तिन्
अनुविलीतिः
युच्
अनुविलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः