कृदन्तरूपाणि - अनु + रिच् - रिचँ वियोजनसम्पर्चनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरेचनम्
अनीयर्
अनुरेचनीयः - अनुरेचनीया
ण्वुल्
अनुरेचकः - अनुरेचिका
तुमुँन्
अनुरेचयितुम् / अनुरेचितुम्
तव्य
अनुरेचयितव्यः / अनुरेचितव्यः - अनुरेचयितव्या / अनुरेचितव्या
तृच्
अनुरेचयिता / अनुरेचिता - अनुरेचयित्री / अनुरेचित्री
ल्यप्
अनुरेच्य / अनुरिच्य
क्तवतुँ
अनुरेचितवान् / अनुरिचितवान् - अनुरेचितवती / अनुरिचितवती
क्त
अनुरेचितः / अनुरिचितः - अनुरेचिता / अनुरिचिता
शतृँ
अनुरेचयन् / अनुरेचन् - अनुरेचयन्ती / अनुरेचन्ती
शानच्
अनुरेचयमानः / अनुरेचमानः - अनुरेचयमाना / अनुरेचमाना
यत्
अनुरेच्यः - अनुरेच्या
ण्यत्
अनुरेच्यः - अनुरेच्या
अच्
अनुरेचः - अनुरेचा
घञ्
अनुरेचः
अनुरिचः - अनुरिचा
क्तिन्
अनुरिक्तिः
युच्
अनुरेचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः