कृदन्तरूपाणि - रिच् - रिचँ वियोजनसम्पर्चनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेचनम्
अनीयर्
रेचनीयः - रेचनीया
ण्वुल्
रेचकः - रेचिका
तुमुँन्
रेचयितुम् / रेचितुम्
तव्य
रेचयितव्यः / रेचितव्यः - रेचयितव्या / रेचितव्या
तृच्
रेचयिता / रेचिता - रेचयित्री / रेचित्री
क्त्वा
रेचयित्वा / रिचित्वा / रेचित्वा
क्तवतुँ
रेचितवान् / रिचितवान् - रेचितवती / रिचितवती
क्त
रेचितः / रिचितः - रेचिता / रिचिता
शतृँ
रेचयन् / रेचन् - रेचयन्ती / रेचन्ती
शानच्
रेचयमानः / रेचमानः - रेचयमाना / रेचमाना
यत्
रेच्यः - रेच्या
ण्यत्
रेच्यः - रेच्या
अच्
रेचः - रेचा
घञ्
रेचः
रिचः - रिचा
क्तिन्
रिक्तिः
युच्
रेचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः