कृदन्तरूपाणि - अनु + नाध् + णिच्+सन् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुनिनाधयिषणम्
अनीयर्
अनुनिनाधयिषणीयः - अनुनिनाधयिषणीया
ण्वुल्
अनुनिनाधयिषकः - अनुनिनाधयिषिका
तुमुँन्
अनुनिनाधयिषितुम्
तव्य
अनुनिनाधयिषितव्यः - अनुनिनाधयिषितव्या
तृच्
अनुनिनाधयिषिता - अनुनिनाधयिषित्री
ल्यप्
अनुनिनाधयिष्य
क्तवतुँ
अनुनिनाधयिषितवान् - अनुनिनाधयिषितवती
क्त
अनुनिनाधयिषितः - अनुनिनाधयिषिता
शतृँ
अनुनिनाधयिषन् - अनुनिनाधयिषन्ती
शानच्
अनुनिनाधयिषमाणः - अनुनिनाधयिषमाणा
यत्
अनुनिनाधयिष्यः - अनुनिनाधयिष्या
अच्
अनुनिनाधयिषः - अनुनिनाधयिषा
घञ्
अनुनिनाधयिषः
अनुनिनाधयिषा


सनादि प्रत्ययाः

उपसर्गाः