कृदन्तरूपाणि - अनु + नाध् + णिच् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुनाधनम्
अनीयर्
अनुनाधनीयः - अनुनाधनीया
ण्वुल्
अनुनाधकः - अनुनाधिका
तुमुँन्
अनुनाधयितुम्
तव्य
अनुनाधयितव्यः - अनुनाधयितव्या
तृच्
अनुनाधयिता - अनुनाधयित्री
ल्यप्
अनुनाध्य
क्तवतुँ
अनुनाधितवान् - अनुनाधितवती
क्त
अनुनाधितः - अनुनाधिता
शतृँ
अनुनाधयन् - अनुनाधयन्ती
शानच्
अनुनाधयमानः - अनुनाधयमाना
यत्
अनुनाध्यः - अनुनाध्या
अच्
अनुनाधः - अनुनाधा
युच्
अनुनाधना


सनादि प्रत्ययाः

उपसर्गाः