कृदन्तरूपाणि - अधि + नाध् + णिच् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनाधनम्
अनीयर्
अधिनाधनीयः - अधिनाधनीया
ण्वुल्
अधिनाधकः - अधिनाधिका
तुमुँन्
अधिनाधयितुम्
तव्य
अधिनाधयितव्यः - अधिनाधयितव्या
तृच्
अधिनाधयिता - अधिनाधयित्री
ल्यप्
अधिनाध्य
क्तवतुँ
अधिनाधितवान् - अधिनाधितवती
क्त
अधिनाधितः - अधिनाधिता
शतृँ
अधिनाधयन् - अधिनाधयन्ती
शानच्
अधिनाधयमानः - अधिनाधयमाना
यत्
अधिनाध्यः - अधिनाध्या
अच्
अधिनाधः - अधिनाधा
युच्
अधिनाधना


सनादि प्रत्ययाः

उपसर्गाः