कृदन्तरूपाणि - अधि + नाध् + सन् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनिनाधिषणम्
अनीयर्
अधिनिनाधिषणीयः - अधिनिनाधिषणीया
ण्वुल्
अधिनिनाधिषकः - अधिनिनाधिषिका
तुमुँन्
अधिनिनाधिषितुम्
तव्य
अधिनिनाधिषितव्यः - अधिनिनाधिषितव्या
तृच्
अधिनिनाधिषिता - अधिनिनाधिषित्री
ल्यप्
अधिनिनाधिष्य
क्तवतुँ
अधिनिनाधिषितवान् - अधिनिनाधिषितवती
क्त
अधिनिनाधिषितः - अधिनिनाधिषिता
शानच्
अधिनिनाधिषमाणः - अधिनिनाधिषमाणा
यत्
अधिनिनाधिष्यः - अधिनिनाधिष्या
अच्
अधिनिनाधिषः - अधिनिनाधिषा
घञ्
अधिनिनाधिषः
अधिनिनाधिषा


सनादि प्रत्ययाः

उपसर्गाः