कृदन्तरूपाणि - नाध् + सन् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनाधिषणम्
अनीयर्
निनाधिषणीयः - निनाधिषणीया
ण्वुल्
निनाधिषकः - निनाधिषिका
तुमुँन्
निनाधिषितुम्
तव्य
निनाधिषितव्यः - निनाधिषितव्या
तृच्
निनाधिषिता - निनाधिषित्री
क्त्वा
निनाधिषित्वा
क्तवतुँ
निनाधिषितवान् - निनाधिषितवती
क्त
निनाधिषितः - निनाधिषिता
शानच्
निनाधिषमाणः - निनाधिषमाणा
यत्
निनाधिष्यः - निनाधिष्या
अच्
निनाधिषः - निनाधिषा
घञ्
निनाधिषः
निनाधिषा


सनादि प्रत्ययाः

उपसर्गाः