कृदन्तरूपाणि - नाध् + णिच्+सन् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनाधयिषणम्
अनीयर्
निनाधयिषणीयः - निनाधयिषणीया
ण्वुल्
निनाधयिषकः - निनाधयिषिका
तुमुँन्
निनाधयिषितुम्
तव्य
निनाधयिषितव्यः - निनाधयिषितव्या
तृच्
निनाधयिषिता - निनाधयिषित्री
क्त्वा
निनाधयिषित्वा
क्तवतुँ
निनाधयिषितवान् - निनाधयिषितवती
क्त
निनाधयिषितः - निनाधयिषिता
शतृँ
निनाधयिषन् - निनाधयिषन्ती
शानच्
निनाधयिषमाणः - निनाधयिषमाणा
यत्
निनाधयिष्यः - निनाधयिष्या
अच्
निनाधयिषः - निनाधयिषा
घञ्
निनाधयिषः
निनाधयिषा


सनादि प्रत्ययाः

उपसर्गाः