कृदन्तरूपाणि - अनु + तञ्च् + णिच् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतञ्चनम्
अनीयर्
अनुतञ्चनीयः - अनुतञ्चनीया
ण्वुल्
अनुतञ्चकः - अनुतञ्चिका
तुमुँन्
अनुतञ्चयितुम्
तव्य
अनुतञ्चयितव्यः - अनुतञ्चयितव्या
तृच्
अनुतञ्चयिता - अनुतञ्चयित्री
ल्यप्
अनुतञ्च्य
क्तवतुँ
अनुतञ्चितवान् - अनुतञ्चितवती
क्त
अनुतञ्चितः - अनुतञ्चिता
शतृँ
अनुतञ्चयन् - अनुतञ्चयन्ती
शानच्
अनुतञ्चयमानः - अनुतञ्चयमाना
यत्
अनुतञ्च्यः - अनुतञ्च्या
अच्
अनुतञ्चः - अनुतञ्चा
युच्
अनुतञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः