कृदन्तरूपाणि - अनु + तञ्च् + यङ्लुक् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतातञ्चनम्
अनीयर्
अनुतातञ्चनीयः - अनुतातञ्चनीया
ण्वुल्
अनुतातञ्चकः - अनुतातञ्चिका
तुमुँन्
अनुतातञ्चितुम्
तव्य
अनुतातञ्चितव्यः - अनुतातञ्चितव्या
तृच्
अनुतातञ्चिता - अनुतातञ्चित्री
ल्यप्
अनुतातच्य
क्तवतुँ
अनुतातचितवान् - अनुतातचितवती
क्त
अनुतातचितः - अनुतातचिता
शतृँ
अनुतातचन् - अनुतातचती
ण्यत्
अनुतातञ्च्यः - अनुतातञ्च्या
अच्
अनुतातञ्चः - अनुतातञ्चा
घञ्
अनुतातञ्चः
अनुतातञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः