कृदन्तरूपाणि - तञ्च् + णिच् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तञ्चनम्
अनीयर्
तञ्चनीयः - तञ्चनीया
ण्वुल्
तञ्चकः - तञ्चिका
तुमुँन्
तञ्चयितुम्
तव्य
तञ्चयितव्यः - तञ्चयितव्या
तृच्
तञ्चयिता - तञ्चयित्री
क्त्वा
तञ्चयित्वा
क्तवतुँ
तञ्चितवान् - तञ्चितवती
क्त
तञ्चितः - तञ्चिता
शतृँ
तञ्चयन् - तञ्चयन्ती
शानच्
तञ्चयमानः - तञ्चयमाना
यत्
तञ्च्यः - तञ्च्या
अच्
तञ्चः - तञ्चा
युच्
तञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः