कृदन्तरूपाणि - अधि + गद् + यङ् + सन् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिजागद्येषणम्
अनीयर्
अधिजागद्येषणीयः - अधिजागद्येषणीया
ण्वुल्
अधिजागद्येषकः - अधिजागद्येषिका
तुमुँन्
अधिजागद्येषितुम्
तव्य
अधिजागद्येषितव्यः - अधिजागद्येषितव्या
तृच्
अधिजागद्येषिता - अधिजागद्येषित्री
ल्यप्
अधिजागद्येष्य
क्तवतुँ
अधिजागद्येषितवान् - अधिजागद्येषितवती
क्त
अधिजागद्येषितः - अधिजागद्येषिता
शानच्
अधिजागद्येषमाणः - अधिजागद्येषमाणा
यत्
अधिजागद्येष्यः - अधिजागद्येष्या
अच्
अधिजागद्येषः - अधिजागद्येषा
घञ्
अधिजागद्येषः
अधिजागद्येषा


सनादि प्रत्ययाः

उपसर्गाः