कृदन्तरूपाणि - अति + गद् + यङ् + सन् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिजागद्येषणम्
अनीयर्
अतिजागद्येषणीयः - अतिजागद्येषणीया
ण्वुल्
अतिजागद्येषकः - अतिजागद्येषिका
तुमुँन्
अतिजागद्येषितुम्
तव्य
अतिजागद्येषितव्यः - अतिजागद्येषितव्या
तृच्
अतिजागद्येषिता - अतिजागद्येषित्री
ल्यप्
अतिजागद्येष्य
क्तवतुँ
अतिजागद्येषितवान् - अतिजागद्येषितवती
क्त
अतिजागद्येषितः - अतिजागद्येषिता
शानच्
अतिजागद्येषमाणः - अतिजागद्येषमाणा
यत्
अतिजागद्येष्यः - अतिजागद्येष्या
अच्
अतिजागद्येषः - अतिजागद्येषा
घञ्
अतिजागद्येषः
अतिजागद्येषा


सनादि प्रत्ययाः

उपसर्गाः