कृदन्तरूपाणि - अधि + आङ् + भू + सन् + णिच् - भू सत्तायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्याबुभूषणम्
अनीयर्
अध्याबुभूषणीयः - अध्याबुभूषणीया
ण्वुल्
अध्याबुभूषकः - अध्याबुभूषिका
तुमुँन्
अध्याबुभूषयितुम्
तव्य
अध्याबुभूषयितव्यः - अध्याबुभूषयितव्या
तृच्
अध्याबुभूषयिता - अध्याबुभूषयित्री
ल्यप्
अध्याबुभूष्य
क्तवतुँ
अध्याबुभूषितवान् - अध्याबुभूषितवती
क्त
अध्याबुभूषितः - अध्याबुभूषिता
शतृँ
अध्याबुभूषयन् - अध्याबुभूषयन्ती
शानच्
अध्याबुभूषयमाणः - अध्याबुभूषयमाणा
यत्
अध्याबुभूष्यः - अध्याबुभूष्या
अच्
अध्याबुभूषः - अध्याबुभूषा
अध्याबुभूषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः