कृदन्तरूपाणि - प्रति + अनु + भू + सन् + णिच् - भू सत्तायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यनुबुभूषणम्
अनीयर्
प्रत्यनुबुभूषणीयः - प्रत्यनुबुभूषणीया
ण्वुल्
प्रत्यनुबुभूषकः - प्रत्यनुबुभूषिका
तुमुँन्
प्रत्यनुबुभूषयितुम्
तव्य
प्रत्यनुबुभूषयितव्यः - प्रत्यनुबुभूषयितव्या
तृच्
प्रत्यनुबुभूषयिता - प्रत्यनुबुभूषयित्री
ल्यप्
प्रत्यनुबुभूष्य
क्तवतुँ
प्रत्यनुबुभूषितवान् - प्रत्यनुबुभूषितवती
क्त
प्रत्यनुबुभूषितः - प्रत्यनुबुभूषिता
शतृँ
प्रत्यनुबुभूषयन् - प्रत्यनुबुभूषयन्ती
शानच्
प्रत्यनुबुभूषयमाणः - प्रत्यनुबुभूषयमाणा
यत्
प्रत्यनुबुभूष्यः - प्रत्यनुबुभूष्या
अच्
प्रत्यनुबुभूषः - प्रत्यनुबुभूषा
प्रत्यनुबुभूषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः