कृदन्तरूपाणि - अति + ऋ + यङ्लुक् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यरियरणम् / अत्यररणम्
अनीयर्
अत्यरियरणीयः / अत्यररणीयः - अत्यरियरणीया / अत्यररणीया
ण्वुल्
अत्यरियारकः / अत्यरारकः - अत्यरियारिका / अत्यरारिका
तुमुँन्
अत्यरियरितुम् / अत्यररितुम्
तव्य
अत्यरियरितव्यः / अत्यररितव्यः - अत्यरियरितव्या / अत्यररितव्या
तृच्
अत्यरियरिता / अत्यररिता - अत्यरियरित्री / अत्यररित्री
ल्यप्
अत्यरियृत्य / अत्यरृत्य
क्तवतुँ
अत्यरिय्रितवान् / अत्यारितवान् - अत्यरिय्रितवती / अत्यारितवती
क्त
अत्यरिय्रितः / अत्यारितः - अत्यरिय्रिता / अत्यारिता
शतृँ
अत्यरिय्रत् / अत्यरिय्रद् / अत्यारत् / अत्यारद् - अत्यरिय्रती / अत्यारती
ण्यत्
अत्यरियार्यः / अत्यरार्यः - अत्यरियार्या / अत्यरार्या
अच्
अत्यरिय्रः / अत्यारः - अत्यरिय्रा - अत्यारा
घञ्
अत्यरियारः / अत्यरारः
अत्यरियरा / अत्यररा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः