कृदन्तरूपाणि - ऋ + यङ्लुक् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अरियरणम् / अररणम्
अनीयर्
अरियरणीयः / अररणीयः - अरियरणीया / अररणीया
ण्वुल्
अरियारकः / अरारकः - अरियारिका / अरारिका
तुमुँन्
अरियरितुम् / अररितुम्
तव्य
अरियरितव्यः / अररितव्यः - अरियरितव्या / अररितव्या
तृच्
अरियरिता / अररिता - अरियरित्री / अररित्री
क्त्वा
अरियरित्वा / अररित्वा
क्तवतुँ
अरिय्रितवान् / आरितवान् - अरिय्रितवती / आरितवती
क्त
अरिय्रितः / आरितः - अरिय्रिता / आरिता
शतृँ
अरिय्रत् / अरिय्रद् / आरत् / आरद् - अरिय्रती / आरती
ण्यत्
अरियार्यः / अरार्यः - अरियार्या / अरार्या
अच्
अरिय्रः / आरः - अरिय्रा - आरा
घञ्
अरियारः / अरारः
अरियरा / अररा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः