कृदन्तरूपाणि - अति + ऋ + णिच्+सन् - ऋ गतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यर्पिपयिषणम्
अनीयर्
अत्यर्पिपयिषणीयः - अत्यर्पिपयिषणीया
ण्वुल्
अत्यर्पिपयिषकः - अत्यर्पिपयिषिका
तुमुँन्
अत्यर्पिपयिषितुम्
तव्य
अत्यर्पिपयिषितव्यः - अत्यर्पिपयिषितव्या
तृच्
अत्यर्पिपयिषिता - अत्यर्पिपयिषित्री
ल्यप्
अत्यर्पिपयिष्य
क्तवतुँ
अत्यर्पिपयिषितवान् - अत्यर्पिपयिषितवती
क्त
अत्यर्पिपयिषितः - अत्यर्पिपयिषिता
शतृँ
अत्यर्पिपयिषत् / अत्यर्पिपयिषद् - अत्यर्पिपयिषन्ती
शानच्
अत्यर्पिपयिषमाणः - अत्यर्पिपयिषमाणा
यत्
अत्यर्पिपयिष्यः - अत्यर्पिपयिष्या
अच्
अत्यर्पिपयिषः - अत्यर्पिपयिषा
घञ्
अत्यर्पिपयिषः
अत्यर्पिपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः