कृदन्तरूपाणि - अति + अति + रिच् - रिचँ वियोजनसम्पर्चनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यतिरेचनम्
अनीयर्
अत्यतिरेचनीयः - अत्यतिरेचनीया
ण्वुल्
अत्यतिरेचकः - अत्यतिरेचिका
तुमुँन्
अत्यतिरेचयितुम् / अत्यतिरेचितुम्
तव्य
अत्यतिरेचयितव्यः / अत्यतिरेचितव्यः - अत्यतिरेचयितव्या / अत्यतिरेचितव्या
तृच्
अत्यतिरेचयिता / अत्यतिरेचिता - अत्यतिरेचयित्री / अत्यतिरेचित्री
ल्यप्
अत्यतिरेच्य / अत्यतिरिच्य
क्तवतुँ
अत्यतिरेचितवान् / अत्यतिरिचितवान् - अत्यतिरेचितवती / अत्यतिरिचितवती
क्त
अत्यतिरेचितः / अत्यतिरिचितः - अत्यतिरेचिता / अत्यतिरिचिता
शतृँ
अत्यतिरेचयन् / अत्यतिरेचन् - अत्यतिरेचयन्ती / अत्यतिरेचन्ती
शानच्
अत्यतिरेचयमानः / अत्यतिरेचमानः - अत्यतिरेचयमाना / अत्यतिरेचमाना
यत्
अत्यतिरेच्यः - अत्यतिरेच्या
ण्यत्
अत्यतिरेच्यः - अत्यतिरेच्या
अच्
अत्यतिरेचः - अत्यतिरेचा
घञ्
अत्यतिरेचः
अत्यतिरिचः - अत्यतिरिचा
क्तिन्
अत्यतिरिक्तिः
युच्
अत्यतिरेचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः