वारि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारि
वारिणी
वारीणि
सम्बोधन
वारे / वारि
वारिणी
वारीणि
द्वितीया
वारि
वारिणी
वारीणि
तृतीया
वारिणा
वारिभ्याम्
वारिभिः
चतुर्थी
वारिणे
वारिभ्याम्
वारिभ्यः
पञ्चमी
वारिणः
वारिभ्याम्
वारिभ्यः
षष्ठी
वारिणः
वारिणोः
वारीणाम्
सप्तमी
वारिणि
वारिणोः
वारिषु
 
एक
द्वि
बहु
प्रथमा
वारि
वारिणी
वारीणि
सम्बोधन
वारे / वारि
वारिणी
वारीणि
द्वितीया
वारि
वारिणी
वारीणि
तृतीया
वारिणा
वारिभ्याम्
वारिभिः
चतुर्थी
वारिणे
वारिभ्याम्
वारिभ्यः
पञ्चमी
वारिणः
वारिभ्याम्
वारिभ्यः
षष्ठी
वारिणः
वारिणोः
वारीणाम्
सप्तमी
वारिणि
वारिणोः
वारिषु


अन्याः