वारि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वारिः
वारी
वारयः
सम्बोधन
वारे
वारी
वारयः
द्वितीया
वारिम्
वारी
वारीः
तृतीया
वार्या
वारिभ्याम्
वारिभिः
चतुर्थी
वार्यै / वारये
वारिभ्याम्
वारिभ्यः
पञ्चमी
वार्याः / वारेः
वारिभ्याम्
वारिभ्यः
षष्ठी
वार्याः / वारेः
वार्योः
वारीणाम्
सप्तमी
वार्याम् / वारौ
वार्योः
वारिषु
 
एक
द्वि
बहु
प्रथमा
वारिः
वारी
वारयः
सम्बोधन
वारे
वारी
वारयः
द्वितीया
वारिम्
वारी
वारीः
तृतीया
वार्या
वारिभ्याम्
वारिभिः
चतुर्थी
वार्यै / वारये
वारिभ्याम्
वारिभ्यः
पञ्चमी
वार्याः / वारेः
वारिभ्याम्
वारिभ्यः
षष्ठी
वार्याः / वारेः
वार्योः
वारीणाम्
सप्तमी
वार्याम् / वारौ
वार्योः
वारिषु


अन्याः