वारि - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
वारि
वारिः
हरिः
मतिः
अनादि
ग्रामणि
प्रथमा  द्विवचनम्
वारिणी
वारी
हरी
द्वौ
मती
द्वे
द्वे
अनादिनी
ग्रामणिनी
प्रथमा  बहुवचनम्
वारीणि
वारयः
हरयः
कति
त्रयः
मतयः
तिस्रः
त्रीणि
अनादीनि
ग्रामणीनि
सम्बोधन  एकवचनम्
वारे / वारि
वारे
हरे
मते
अनादे / अनादि
ग्रामणे / ग्रामणि
सम्बोधन  द्विवचनम्
वारिणी
वारी
हरी
मती
अनादिनी
ग्रामणिनी
सम्बोधन  बहुवचनम्
वारीणि
वारयः
हरयः
मतयः
अनादीनि
ग्रामणीनि
द्वितीया  एकवचनम्
वारि
वारिम्
हरिम्
मतिम्
अनादि
ग्रामणि
द्वितीया  द्विवचनम्
वारिणी
वारी
हरी
द्वौ
मती
द्वे
द्वे
अनादिनी
ग्रामणिनी
द्वितीया  बहुवचनम्
वारीणि
वारीः
हरीन्
कति
त्रीन्
मतीः
तिस्रः
त्रीणि
अनादीनि
ग्रामणीनि
तृतीया  एकवचनम्
वारिणा
वार्या
हरिणा
मत्या
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचनम्
वारिभ्याम्
वारिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
तृतीया  बहुवचनम्
वारिभिः
वारिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
चतुर्थी  एकवचनम्
वारिणे
वार्यै / वारये
हरये
मत्यै / मतये
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचनम्
वारिभ्याम्
वारिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
चतुर्थी  बहुवचनम्
वारिभ्यः
वारिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
पञ्चमी  एकवचनम्
वारिणः
वार्याः / वारेः
हरेः
मत्याः / मतेः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पञ्चमी  द्विवचनम्
वारिभ्याम्
वारिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
पञ्चमी  बहुवचनम्
वारिभ्यः
वारिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
षष्ठी  एकवचनम्
वारिणः
वार्याः / वारेः
हरेः
मत्याः / मतेः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचनम्
वारिणोः
वार्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
षष्ठी  बहुवचनम्
वारीणाम्
वारीणाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी  एकवचनम्
वारिणि
वार्याम् / वारौ
हरौ
मत्याम् / मतौ
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचनम्
वारिणोः
वार्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
सप्तमी  बहुवचनम्
वारिषु
वारिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
त्रिषु
अनादिषु
ग्रामणिषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
वारिणी
अनादिनी
ग्रामणिनी
प्रथमा  बहुवचनम्
वारीणि
त्रयः
त्रीणि
अनादीनि
ग्रामणीनि
सम्बोधन  एकवचनम्
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
सम्बोधन  द्विवचनम्
वारिणी
अनादिनी
ग्रामणिनी
सम्बोधन  बहुवचनम्
वारीणि
अनादीनि
ग्रामणीनि
द्वितीया  एकवचनम्
हरिम्
द्वितीया  द्विवचनम्
वारिणी
अनादिनी
ग्रामणिनी
द्वितीया  बहुवचनम्
वारीणि
हरीन्
त्रीन्
त्रीणि
अनादीनि
ग्रामणीनि
तृतीया  एकवचनम्
वारिणा
हरिणा
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचनम्
वारिभ्याम्
वारिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
तृतीया  बहुवचनम्
वारिभिः
वारिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
चतुर्थी  एकवचनम्
वारिणे
वार्यै / वारये
मत्यै / मतये
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचनम्
वारिभ्याम्
वारिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
चतुर्थी  बहुवचनम्
वारिभ्यः
वारिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
पञ्चमी  एकवचनम्
वारिणः
वार्याः / वारेः
मत्याः / मतेः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पञ्चमी  द्विवचनम्
वारिभ्याम्
वारिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
पञ्चमी  बहुवचनम्
वारिभ्यः
वारिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
षष्ठी  एकवचनम्
वारिणः
वार्याः / वारेः
मत्याः / मतेः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचनम्
वारिणोः
वार्योः
हर्योः
द्वयोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
षष्ठी  बहुवचनम्
वारीणाम्
वारीणाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी  एकवचनम्
वारिणि
वार्याम् / वारौ
मत्याम् / मतौ
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचनम्
वारिणोः
वार्योः
हर्योः
द्वयोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
सप्तमी  बहुवचनम्
वारिषु
हरिषु
कतिषु
त्रिषु
त्रिषु
अनादिषु
ग्रामणिषु