वाती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाती
वात्यौ
वात्यः
सम्बोधन
वाति
वात्यौ
वात्यः
द्वितीया
वातीम्
वात्यौ
वातीः
तृतीया
वात्या
वातीभ्याम्
वातीभिः
चतुर्थी
वात्यै
वातीभ्याम्
वातीभ्यः
पञ्चमी
वात्याः
वातीभ्याम्
वातीभ्यः
षष्ठी
वात्याः
वात्योः
वातीनाम्
सप्तमी
वात्याम्
वात्योः
वातीषु
 
एक
द्वि
बहु
प्रथमा
वाती
वात्यौ
वात्यः
सम्बोधन
वाति
वात्यौ
वात्यः
द्वितीया
वातीम्
वात्यौ
वातीः
तृतीया
वात्या
वातीभ्याम्
वातीभिः
चतुर्थी
वात्यै
वातीभ्याम्
वातीभ्यः
पञ्चमी
वात्याः
वातीभ्याम्
वातीभ्यः
षष्ठी
वात्याः
वात्योः
वातीनाम्
सप्तमी
वात्याम्
वात्योः
वातीषु


अन्याः