वात शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातम्
वाते
वातानि
सम्बोधन
वात
वाते
वातानि
द्वितीया
वातम्
वाते
वातानि
तृतीया
वातेन
वाताभ्याम्
वातैः
चतुर्थी
वाताय
वाताभ्याम्
वातेभ्यः
पञ्चमी
वातात् / वाताद्
वाताभ्याम्
वातेभ्यः
षष्ठी
वातस्य
वातयोः
वातानाम्
सप्तमी
वाते
वातयोः
वातेषु
 
एक
द्वि
बहु
प्रथमा
वातम्
वाते
वातानि
सम्बोधन
वात
वाते
वातानि
द्वितीया
वातम्
वाते
वातानि
तृतीया
वातेन
वाताभ्याम्
वातैः
चतुर्थी
वाताय
वाताभ्याम्
वातेभ्यः
पञ्चमी
वातात् / वाताद्
वाताभ्याम्
वातेभ्यः
षष्ठी
वातस्य
वातयोः
वातानाम्
सप्तमी
वाते
वातयोः
वातेषु


अन्याः