वात् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वात् / वाद्
वान्ती / वाती
वान्ति
सम्बोधन
वात् / वाद्
वान्ती / वाती
वान्ति
द्वितीया
वात् / वाद्
वान्ती / वाती
वान्ति
तृतीया
वाता
वाद्भ्याम्
वाद्भिः
चतुर्थी
वाते
वाद्भ्याम्
वाद्भ्यः
पञ्चमी
वातः
वाद्भ्याम्
वाद्भ्यः
षष्ठी
वातः
वातोः
वाताम्
सप्तमी
वाति
वातोः
वात्सु
 
एक
द्वि
बहु
प्रथमा
वात् / वाद्
वान्ती / वाती
वान्ति
सम्बोधन
वात् / वाद्
वान्ती / वाती
वान्ति
द्वितीया
वात् / वाद्
वान्ती / वाती
वान्ति
तृतीया
वाता
वाद्भ्याम्
वाद्भिः
चतुर्थी
वाते
वाद्भ्याम्
वाद्भ्यः
पञ्चमी
वातः
वाद्भ्याम्
वाद्भ्यः
षष्ठी
वातः
वातोः
वाताम्
सप्तमी
वाति
वातोः
वात्सु


अन्याः