संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
ईकारान्त
लिङ्गम्
स्त्रीलिङ्गम्
विभक्तिः
सप्तमी
वचनम्
द्विवचनम्
प्रातिपदिकम्
वाती
उत्तरम्
वात्योः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वाती
वात्यौ
वात्यः
सम्बोधन
वाति
वात्यौ
वात्यः
द्वितीया
वातीम्
वात्यौ
वातीः
तृतीया
वात्या
वातीभ्याम्
वातीभिः
चतुर्थी
वात्यै
वातीभ्याम्
वातीभ्यः
पञ्चमी
वात्याः
वातीभ्याम्
वातीभ्यः
षष्ठी
वात्याः
वात्योः
वातीनाम्
सप्तमी
वात्याम्
वात्योः
वातीषु