स्वर्द् + सन् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्वर्दिषिष्यत
असिस्वर्दिषिष्येताम्
असिस्वर्दिषिष्यन्त
मध्यम
असिस्वर्दिषिष्यथाः
असिस्वर्दिषिष्येथाम्
असिस्वर्दिषिष्यध्वम्
उत्तम
असिस्वर्दिषिष्ये
असिस्वर्दिषिष्यावहि
असिस्वर्दिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्वर्दिषिष्यत
असिस्वर्दिषिष्येताम्
असिस्वर्दिषिष्यन्त
मध्यम
असिस्वर्दिषिष्यथाः
असिस्वर्दिषिष्येथाम्
असिस्वर्दिषिष्यध्वम्
उत्तम
असिस्वर्दिषिष्ये
असिस्वर्दिषिष्यावहि
असिस्वर्दिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः