स्वर्द् + णिच् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्वर्दयिष्यत् / अस्वर्दयिष्यद्
अस्वर्दयिष्यताम्
अस्वर्दयिष्यन्
मध्यम
अस्वर्दयिष्यः
अस्वर्दयिष्यतम्
अस्वर्दयिष्यत
उत्तम
अस्वर्दयिष्यम्
अस्वर्दयिष्याव
अस्वर्दयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वर्दयिष्यत
अस्वर्दयिष्येताम्
अस्वर्दयिष्यन्त
मध्यम
अस्वर्दयिष्यथाः
अस्वर्दयिष्येथाम्
अस्वर्दयिष्यध्वम्
उत्तम
अस्वर्दयिष्ये
अस्वर्दयिष्यावहि
अस्वर्दयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वर्दिष्यत / अस्वर्दयिष्यत
अस्वर्दिष्येताम् / अस्वर्दयिष्येताम्
अस्वर्दिष्यन्त / अस्वर्दयिष्यन्त
मध्यम
अस्वर्दिष्यथाः / अस्वर्दयिष्यथाः
अस्वर्दिष्येथाम् / अस्वर्दयिष्येथाम्
अस्वर्दिष्यध्वम् / अस्वर्दयिष्यध्वम्
उत्तम
अस्वर्दिष्ये / अस्वर्दयिष्ये
अस्वर्दिष्यावहि / अस्वर्दयिष्यावहि
अस्वर्दिष्यामहि / अस्वर्दयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः