स्वर्द् + णिच्+सन् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असिस्वर्दयिषिष्यत् / असिस्वर्दयिषिष्यद्
असिस्वर्दयिषिष्यताम्
असिस्वर्दयिषिष्यन्
मध्यम
असिस्वर्दयिषिष्यः
असिस्वर्दयिषिष्यतम्
असिस्वर्दयिषिष्यत
उत्तम
असिस्वर्दयिषिष्यम्
असिस्वर्दयिषिष्याव
असिस्वर्दयिषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्वर्दयिषिष्यत
असिस्वर्दयिषिष्येताम्
असिस्वर्दयिषिष्यन्त
मध्यम
असिस्वर्दयिषिष्यथाः
असिस्वर्दयिषिष्येथाम्
असिस्वर्दयिषिष्यध्वम्
उत्तम
असिस्वर्दयिषिष्ये
असिस्वर्दयिषिष्यावहि
असिस्वर्दयिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्वर्दयिषिष्यत
असिस्वर्दयिषिष्येताम्
असिस्वर्दयिषिष्यन्त
मध्यम
असिस्वर्दयिषिष्यथाः
असिस्वर्दयिषिष्येथाम्
असिस्वर्दयिषिष्यध्वम्
उत्तम
असिस्वर्दयिषिष्ये
असिस्वर्दयिषिष्यावहि
असिस्वर्दयिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः