स्वर्द् + यङ्लुक् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सास्वर्दाञ्चकार / सास्वर्दांचकार / सास्वर्दाम्बभूव / सास्वर्दांबभूव / सास्वर्दामास
सास्वर्दाञ्चक्रतुः / सास्वर्दांचक्रतुः / सास्वर्दाम्बभूवतुः / सास्वर्दांबभूवतुः / सास्वर्दामासतुः
सास्वर्दाञ्चक्रुः / सास्वर्दांचक्रुः / सास्वर्दाम्बभूवुः / सास्वर्दांबभूवुः / सास्वर्दामासुः
मध्यम
सास्वर्दाञ्चकर्थ / सास्वर्दांचकर्थ / सास्वर्दाम्बभूविथ / सास्वर्दांबभूविथ / सास्वर्दामासिथ
सास्वर्दाञ्चक्रथुः / सास्वर्दांचक्रथुः / सास्वर्दाम्बभूवथुः / सास्वर्दांबभूवथुः / सास्वर्दामासथुः
सास्वर्दाञ्चक्र / सास्वर्दांचक्र / सास्वर्दाम्बभूव / सास्वर्दांबभूव / सास्वर्दामास
उत्तम
सास्वर्दाञ्चकर / सास्वर्दांचकर / सास्वर्दाञ्चकार / सास्वर्दांचकार / सास्वर्दाम्बभूव / सास्वर्दांबभूव / सास्वर्दामास
सास्वर्दाञ्चकृव / सास्वर्दांचकृव / सास्वर्दाम्बभूविव / सास्वर्दांबभूविव / सास्वर्दामासिव
सास्वर्दाञ्चकृम / सास्वर्दांचकृम / सास्वर्दाम्बभूविम / सास्वर्दांबभूविम / सास्वर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सास्वर्दाञ्चक्रे / सास्वर्दांचक्रे / सास्वर्दाम्बभूवे / सास्वर्दांबभूवे / सास्वर्दामाहे
सास्वर्दाञ्चक्राते / सास्वर्दांचक्राते / सास्वर्दाम्बभूवाते / सास्वर्दांबभूवाते / सास्वर्दामासाते
सास्वर्दाञ्चक्रिरे / सास्वर्दांचक्रिरे / सास्वर्दाम्बभूविरे / सास्वर्दांबभूविरे / सास्वर्दामासिरे
मध्यम
सास्वर्दाञ्चकृषे / सास्वर्दांचकृषे / सास्वर्दाम्बभूविषे / सास्वर्दांबभूविषे / सास्वर्दामासिषे
सास्वर्दाञ्चक्राथे / सास्वर्दांचक्राथे / सास्वर्दाम्बभूवाथे / सास्वर्दांबभूवाथे / सास्वर्दामासाथे
सास्वर्दाञ्चकृढ्वे / सास्वर्दांचकृढ्वे / सास्वर्दाम्बभूविध्वे / सास्वर्दांबभूविध्वे / सास्वर्दाम्बभूविढ्वे / सास्वर्दांबभूविढ्वे / सास्वर्दामासिध्वे
उत्तम
सास्वर्दाञ्चक्रे / सास्वर्दांचक्रे / सास्वर्दाम्बभूवे / सास्वर्दांबभूवे / सास्वर्दामाहे
सास्वर्दाञ्चकृवहे / सास्वर्दांचकृवहे / सास्वर्दाम्बभूविवहे / सास्वर्दांबभूविवहे / सास्वर्दामासिवहे
सास्वर्दाञ्चकृमहे / सास्वर्दांचकृमहे / सास्वर्दाम्बभूविमहे / सास्वर्दांबभूविमहे / सास्वर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः