स्वर्द् + णिच्+सन् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सिस्वर्दयिषाञ्चकार / सिस्वर्दयिषांचकार / सिस्वर्दयिषाम्बभूव / सिस्वर्दयिषांबभूव / सिस्वर्दयिषामास
सिस्वर्दयिषाञ्चक्रतुः / सिस्वर्दयिषांचक्रतुः / सिस्वर्दयिषाम्बभूवतुः / सिस्वर्दयिषांबभूवतुः / सिस्वर्दयिषामासतुः
सिस्वर्दयिषाञ्चक्रुः / सिस्वर्दयिषांचक्रुः / सिस्वर्दयिषाम्बभूवुः / सिस्वर्दयिषांबभूवुः / सिस्वर्दयिषामासुः
मध्यम
सिस्वर्दयिषाञ्चकर्थ / सिस्वर्दयिषांचकर्थ / सिस्वर्दयिषाम्बभूविथ / सिस्वर्दयिषांबभूविथ / सिस्वर्दयिषामासिथ
सिस्वर्दयिषाञ्चक्रथुः / सिस्वर्दयिषांचक्रथुः / सिस्वर्दयिषाम्बभूवथुः / सिस्वर्दयिषांबभूवथुः / सिस्वर्दयिषामासथुः
सिस्वर्दयिषाञ्चक्र / सिस्वर्दयिषांचक्र / सिस्वर्दयिषाम्बभूव / सिस्वर्दयिषांबभूव / सिस्वर्दयिषामास
उत्तम
सिस्वर्दयिषाञ्चकर / सिस्वर्दयिषांचकर / सिस्वर्दयिषाञ्चकार / सिस्वर्दयिषांचकार / सिस्वर्दयिषाम्बभूव / सिस्वर्दयिषांबभूव / सिस्वर्दयिषामास
सिस्वर्दयिषाञ्चकृव / सिस्वर्दयिषांचकृव / सिस्वर्दयिषाम्बभूविव / सिस्वर्दयिषांबभूविव / सिस्वर्दयिषामासिव
सिस्वर्दयिषाञ्चकृम / सिस्वर्दयिषांचकृम / सिस्वर्दयिषाम्बभूविम / सिस्वर्दयिषांबभूविम / सिस्वर्दयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्वर्दयिषाञ्चक्रे / सिस्वर्दयिषांचक्रे / सिस्वर्दयिषाम्बभूव / सिस्वर्दयिषांबभूव / सिस्वर्दयिषामास
सिस्वर्दयिषाञ्चक्राते / सिस्वर्दयिषांचक्राते / सिस्वर्दयिषाम्बभूवतुः / सिस्वर्दयिषांबभूवतुः / सिस्वर्दयिषामासतुः
सिस्वर्दयिषाञ्चक्रिरे / सिस्वर्दयिषांचक्रिरे / सिस्वर्दयिषाम्बभूवुः / सिस्वर्दयिषांबभूवुः / सिस्वर्दयिषामासुः
मध्यम
सिस्वर्दयिषाञ्चकृषे / सिस्वर्दयिषांचकृषे / सिस्वर्दयिषाम्बभूविथ / सिस्वर्दयिषांबभूविथ / सिस्वर्दयिषामासिथ
सिस्वर्दयिषाञ्चक्राथे / सिस्वर्दयिषांचक्राथे / सिस्वर्दयिषाम्बभूवथुः / सिस्वर्दयिषांबभूवथुः / सिस्वर्दयिषामासथुः
सिस्वर्दयिषाञ्चकृढ्वे / सिस्वर्दयिषांचकृढ्वे / सिस्वर्दयिषाम्बभूव / सिस्वर्दयिषांबभूव / सिस्वर्दयिषामास
उत्तम
सिस्वर्दयिषाञ्चक्रे / सिस्वर्दयिषांचक्रे / सिस्वर्दयिषाम्बभूव / सिस्वर्दयिषांबभूव / सिस्वर्दयिषामास
सिस्वर्दयिषाञ्चकृवहे / सिस्वर्दयिषांचकृवहे / सिस्वर्दयिषाम्बभूविव / सिस्वर्दयिषांबभूविव / सिस्वर्दयिषामासिव
सिस्वर्दयिषाञ्चकृमहे / सिस्वर्दयिषांचकृमहे / सिस्वर्दयिषाम्बभूविम / सिस्वर्दयिषांबभूविम / सिस्वर्दयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्वर्दयिषाञ्चक्रे / सिस्वर्दयिषांचक्रे / सिस्वर्दयिषाम्बभूवे / सिस्वर्दयिषांबभूवे / सिस्वर्दयिषामाहे
सिस्वर्दयिषाञ्चक्राते / सिस्वर्दयिषांचक्राते / सिस्वर्दयिषाम्बभूवाते / सिस्वर्दयिषांबभूवाते / सिस्वर्दयिषामासाते
सिस्वर्दयिषाञ्चक्रिरे / सिस्वर्दयिषांचक्रिरे / सिस्वर्दयिषाम्बभूविरे / सिस्वर्दयिषांबभूविरे / सिस्वर्दयिषामासिरे
मध्यम
सिस्वर्दयिषाञ्चकृषे / सिस्वर्दयिषांचकृषे / सिस्वर्दयिषाम्बभूविषे / सिस्वर्दयिषांबभूविषे / सिस्वर्दयिषामासिषे
सिस्वर्दयिषाञ्चक्राथे / सिस्वर्दयिषांचक्राथे / सिस्वर्दयिषाम्बभूवाथे / सिस्वर्दयिषांबभूवाथे / सिस्वर्दयिषामासाथे
सिस्वर्दयिषाञ्चकृढ्वे / सिस्वर्दयिषांचकृढ्वे / सिस्वर्दयिषाम्बभूविध्वे / सिस्वर्दयिषांबभूविध्वे / सिस्वर्दयिषाम्बभूविढ्वे / सिस्वर्दयिषांबभूविढ्वे / सिस्वर्दयिषामासिध्वे
उत्तम
सिस्वर्दयिषाञ्चक्रे / सिस्वर्दयिषांचक्रे / सिस्वर्दयिषाम्बभूवे / सिस्वर्दयिषांबभूवे / सिस्वर्दयिषामाहे
सिस्वर्दयिषाञ्चकृवहे / सिस्वर्दयिषांचकृवहे / सिस्वर्दयिषाम्बभूविवहे / सिस्वर्दयिषांबभूविवहे / सिस्वर्दयिषामासिवहे
सिस्वर्दयिषाञ्चकृमहे / सिस्वर्दयिषांचकृमहे / सिस्वर्दयिषाम्बभूविमहे / सिस्वर्दयिषांबभूविमहे / सिस्वर्दयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः