स्वर्द् + णिच् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्दयाञ्चकार / स्वर्दयांचकार / स्वर्दयाम्बभूव / स्वर्दयांबभूव / स्वर्दयामास
स्वर्दयाञ्चक्रतुः / स्वर्दयांचक्रतुः / स्वर्दयाम्बभूवतुः / स्वर्दयांबभूवतुः / स्वर्दयामासतुः
स्वर्दयाञ्चक्रुः / स्वर्दयांचक्रुः / स्वर्दयाम्बभूवुः / स्वर्दयांबभूवुः / स्वर्दयामासुः
मध्यम
स्वर्दयाञ्चकर्थ / स्वर्दयांचकर्थ / स्वर्दयाम्बभूविथ / स्वर्दयांबभूविथ / स्वर्दयामासिथ
स्वर्दयाञ्चक्रथुः / स्वर्दयांचक्रथुः / स्वर्दयाम्बभूवथुः / स्वर्दयांबभूवथुः / स्वर्दयामासथुः
स्वर्दयाञ्चक्र / स्वर्दयांचक्र / स्वर्दयाम्बभूव / स्वर्दयांबभूव / स्वर्दयामास
उत्तम
स्वर्दयाञ्चकर / स्वर्दयांचकर / स्वर्दयाञ्चकार / स्वर्दयांचकार / स्वर्दयाम्बभूव / स्वर्दयांबभूव / स्वर्दयामास
स्वर्दयाञ्चकृव / स्वर्दयांचकृव / स्वर्दयाम्बभूविव / स्वर्दयांबभूविव / स्वर्दयामासिव
स्वर्दयाञ्चकृम / स्वर्दयांचकृम / स्वर्दयाम्बभूविम / स्वर्दयांबभूविम / स्वर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्दयाञ्चक्रे / स्वर्दयांचक्रे / स्वर्दयाम्बभूव / स्वर्दयांबभूव / स्वर्दयामास
स्वर्दयाञ्चक्राते / स्वर्दयांचक्राते / स्वर्दयाम्बभूवतुः / स्वर्दयांबभूवतुः / स्वर्दयामासतुः
स्वर्दयाञ्चक्रिरे / स्वर्दयांचक्रिरे / स्वर्दयाम्बभूवुः / स्वर्दयांबभूवुः / स्वर्दयामासुः
मध्यम
स्वर्दयाञ्चकृषे / स्वर्दयांचकृषे / स्वर्दयाम्बभूविथ / स्वर्दयांबभूविथ / स्वर्दयामासिथ
स्वर्दयाञ्चक्राथे / स्वर्दयांचक्राथे / स्वर्दयाम्बभूवथुः / स्वर्दयांबभूवथुः / स्वर्दयामासथुः
स्वर्दयाञ्चकृढ्वे / स्वर्दयांचकृढ्वे / स्वर्दयाम्बभूव / स्वर्दयांबभूव / स्वर्दयामास
उत्तम
स्वर्दयाञ्चक्रे / स्वर्दयांचक्रे / स्वर्दयाम्बभूव / स्वर्दयांबभूव / स्वर्दयामास
स्वर्दयाञ्चकृवहे / स्वर्दयांचकृवहे / स्वर्दयाम्बभूविव / स्वर्दयांबभूविव / स्वर्दयामासिव
स्वर्दयाञ्चकृमहे / स्वर्दयांचकृमहे / स्वर्दयाम्बभूविम / स्वर्दयांबभूविम / स्वर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वर्दयाञ्चक्रे / स्वर्दयांचक्रे / स्वर्दयाम्बभूवे / स्वर्दयांबभूवे / स्वर्दयामाहे
स्वर्दयाञ्चक्राते / स्वर्दयांचक्राते / स्वर्दयाम्बभूवाते / स्वर्दयांबभूवाते / स्वर्दयामासाते
स्वर्दयाञ्चक्रिरे / स्वर्दयांचक्रिरे / स्वर्दयाम्बभूविरे / स्वर्दयांबभूविरे / स्वर्दयामासिरे
मध्यम
स्वर्दयाञ्चकृषे / स्वर्दयांचकृषे / स्वर्दयाम्बभूविषे / स्वर्दयांबभूविषे / स्वर्दयामासिषे
स्वर्दयाञ्चक्राथे / स्वर्दयांचक्राथे / स्वर्दयाम्बभूवाथे / स्वर्दयांबभूवाथे / स्वर्दयामासाथे
स्वर्दयाञ्चकृढ्वे / स्वर्दयांचकृढ्वे / स्वर्दयाम्बभूविध्वे / स्वर्दयांबभूविध्वे / स्वर्दयाम्बभूविढ्वे / स्वर्दयांबभूविढ्वे / स्वर्दयामासिध्वे
उत्तम
स्वर्दयाञ्चक्रे / स्वर्दयांचक्रे / स्वर्दयाम्बभूवे / स्वर्दयांबभूवे / स्वर्दयामाहे
स्वर्दयाञ्चकृवहे / स्वर्दयांचकृवहे / स्वर्दयाम्बभूविवहे / स्वर्दयांबभूविवहे / स्वर्दयामासिवहे
स्वर्दयाञ्चकृमहे / स्वर्दयांचकृमहे / स्वर्दयाम्बभूविमहे / स्वर्दयांबभूविमहे / स्वर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः