सु + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वश्लोकिष्यत
स्वश्लोकिष्येताम्
स्वश्लोकिष्यन्त
मध्यम
स्वश्लोकिष्यथाः
स्वश्लोकिष्येथाम्
स्वश्लोकिष्यध्वम्
उत्तम
स्वश्लोकिष्ये
स्वश्लोकिष्यावहि
स्वश्लोकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वश्लोकिष्यत
स्वश्लोकिष्येताम्
स्वश्लोकिष्यन्त
मध्यम
स्वश्लोकिष्यथाः
स्वश्लोकिष्येथाम्
स्वश्लोकिष्यध्वम्
उत्तम
स्वश्लोकिष्ये
स्वश्लोकिष्यावहि
स्वश्लोकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः