अपि + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यश्लोकिष्यत
अप्यश्लोकिष्येताम्
अप्यश्लोकिष्यन्त
मध्यम
अप्यश्लोकिष्यथाः
अप्यश्लोकिष्येथाम्
अप्यश्लोकिष्यध्वम्
उत्तम
अप्यश्लोकिष्ये
अप्यश्लोकिष्यावहि
अप्यश्लोकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यश्लोकिष्यत
अप्यश्लोकिष्येताम्
अप्यश्लोकिष्यन्त
मध्यम
अप्यश्लोकिष्यथाः
अप्यश्लोकिष्येथाम्
अप्यश्लोकिष्यध्वम्
उत्तम
अप्यश्लोकिष्ये
अप्यश्लोकिष्यावहि
अप्यश्लोकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः