प्र + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्लोकिष्यत
प्राश्लोकिष्येताम्
प्राश्लोकिष्यन्त
मध्यम
प्राश्लोकिष्यथाः
प्राश्लोकिष्येथाम्
प्राश्लोकिष्यध्वम्
उत्तम
प्राश्लोकिष्ये
प्राश्लोकिष्यावहि
प्राश्लोकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्लोकिष्यत
प्राश्लोकिष्येताम्
प्राश्लोकिष्यन्त
मध्यम
प्राश्लोकिष्यथाः
प्राश्लोकिष्येथाम्
प्राश्लोकिष्यध्वम्
उत्तम
प्राश्लोकिष्ये
प्राश्लोकिष्यावहि
प्राश्लोकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः