सु + वस धातुरूपाणि - वस निवासे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयिष्यत् / स्ववसयिष्यद्
स्ववसयिष्यताम्
स्ववसयिष्यन्
मध्यम
स्ववसयिष्यः
स्ववसयिष्यतम्
स्ववसयिष्यत
उत्तम
स्ववसयिष्यम्
स्ववसयिष्याव
स्ववसयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयिष्यत
स्ववसयिष्येताम्
स्ववसयिष्यन्त
मध्यम
स्ववसयिष्यथाः
स्ववसयिष्येथाम्
स्ववसयिष्यध्वम्
उत्तम
स्ववसयिष्ये
स्ववसयिष्यावहि
स्ववसयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसिष्यत / स्ववसयिष्यत
स्ववसिष्येताम् / स्ववसयिष्येताम्
स्ववसिष्यन्त / स्ववसयिष्यन्त
मध्यम
स्ववसिष्यथाः / स्ववसयिष्यथाः
स्ववसिष्येथाम् / स्ववसयिष्येथाम्
स्ववसिष्यध्वम् / स्ववसयिष्यध्वम्
उत्तम
स्ववसिष्ये / स्ववसयिष्ये
स्ववसिष्यावहि / स्ववसयिष्यावहि
स्ववसिष्यामहि / स्ववसयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः