सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समवसयिष्यत् / समवसयिष्यद्
समवसयिष्यताम्
समवसयिष्यन्
मध्यम
समवसयिष्यः
समवसयिष्यतम्
समवसयिष्यत
उत्तम
समवसयिष्यम्
समवसयिष्याव
समवसयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवसयिष्यत
समवसयिष्येताम्
समवसयिष्यन्त
मध्यम
समवसयिष्यथाः
समवसयिष्येथाम्
समवसयिष्यध्वम्
उत्तम
समवसयिष्ये
समवसयिष्यावहि
समवसयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवसिष्यत / समवसयिष्यत
समवसिष्येताम् / समवसयिष्येताम्
समवसिष्यन्त / समवसयिष्यन्त
मध्यम
समवसिष्यथाः / समवसयिष्यथाः
समवसिष्येथाम् / समवसयिष्येथाम्
समवसिष्यध्वम् / समवसयिष्यध्वम्
उत्तम
समवसिष्ये / समवसयिष्ये
समवसिष्यावहि / समवसयिष्यावहि
समवसिष्यामहि / समवसयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः