वस धातुरूपाणि - वस निवासे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवसयिष्यत् / अवसयिष्यद्
अवसयिष्यताम्
अवसयिष्यन्
मध्यम
अवसयिष्यः
अवसयिष्यतम्
अवसयिष्यत
उत्तम
अवसयिष्यम्
अवसयिष्याव
अवसयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसयिष्यत
अवसयिष्येताम्
अवसयिष्यन्त
मध्यम
अवसयिष्यथाः
अवसयिष्येथाम्
अवसयिष्यध्वम्
उत्तम
अवसयिष्ये
अवसयिष्यावहि
अवसयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसिष्यत / अवसयिष्यत
अवसिष्येताम् / अवसयिष्येताम्
अवसिष्यन्त / अवसयिष्यन्त
मध्यम
अवसिष्यथाः / अवसयिष्यथाः
अवसिष्येथाम् / अवसयिष्येथाम्
अवसिष्यध्वम् / अवसयिष्यध्वम्
उत्तम
अवसिष्ये / अवसयिष्ये
अवसिष्यावहि / अवसयिष्यावहि
अवसिष्यामहि / अवसयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः