सु + वस धातुरूपाणि - वस निवासे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वववसत् / स्वववसद्
स्वववसताम्
स्वववसन्
मध्यम
स्वववसः
स्वववसतम्
स्वववसत
उत्तम
स्वववसम्
स्वववसाव
स्वववसाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वववसत
स्वववसेताम्
स्वववसन्त
मध्यम
स्वववसथाः
स्वववसेथाम्
स्वववसध्वम्
उत्तम
स्वववसे
स्वववसावहि
स्वववसामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसि
स्ववसिषाताम् / स्ववसयिषाताम्
स्ववसिषत / स्ववसयिषत
मध्यम
स्ववसिष्ठाः / स्ववसयिष्ठाः
स्ववसिषाथाम् / स्ववसयिषाथाम्
स्ववसिढ्वम् / स्ववसयिढ्वम् / स्ववसयिध्वम्
उत्तम
स्ववसिषि / स्ववसयिषि
स्ववसिष्वहि / स्ववसयिष्वहि
स्ववसिष्महि / स्ववसयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः