सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समववसत् / समववसद्
समववसताम्
समववसन्
मध्यम
समववसः
समववसतम्
समववसत
उत्तम
समववसम्
समववसाव
समववसाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समववसत
समववसेताम्
समववसन्त
मध्यम
समववसथाः
समववसेथाम्
समववसध्वम्
उत्तम
समववसे
समववसावहि
समववसामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवसि
समवसिषाताम् / समवसयिषाताम्
समवसिषत / समवसयिषत
मध्यम
समवसिष्ठाः / समवसयिष्ठाः
समवसिषाथाम् / समवसयिषाथाम्
समवसिढ्वम् / समवसयिढ्वम् / समवसयिध्वम्
उत्तम
समवसिषि / समवसयिषि
समवसिष्वहि / समवसयिष्वहि
समवसिष्महि / समवसयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः