वस धातुरूपाणि - वस निवासे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववसत् / अववसद्
अववसताम्
अववसन्
मध्यम
अववसः
अववसतम्
अववसत
उत्तम
अववसम्
अववसाव
अववसाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववसत
अववसेताम्
अववसन्त
मध्यम
अववसथाः
अववसेथाम्
अववसध्वम्
उत्तम
अववसे
अववसावहि
अववसामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसि
अवसिषाताम् / अवसयिषाताम्
अवसिषत / अवसयिषत
मध्यम
अवसिष्ठाः / अवसयिष्ठाः
अवसिषाथाम् / अवसयिषाथाम्
अवसिढ्वम् / अवसयिढ्वम् / अवसयिध्वम्
उत्तम
अवसिषि / अवसयिषि
अवसिष्वहि / अवसयिष्वहि
अवसिष्महि / अवसयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः