सु + वस धातुरूपाणि - वस निवासे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयत् / स्ववसयद्
स्ववसयताम्
स्ववसयन्
मध्यम
स्ववसयः
स्ववसयतम्
स्ववसयत
उत्तम
स्ववसयम्
स्ववसयाव
स्ववसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्ववसयत
स्ववसयेताम्
स्ववसयन्त
मध्यम
स्ववसयथाः
स्ववसयेथाम्
स्ववसयध्वम्
उत्तम
स्ववसये
स्ववसयावहि
स्ववसयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्ववस्यत
स्ववस्येताम्
स्ववस्यन्त
मध्यम
स्ववस्यथाः
स्ववस्येथाम्
स्ववस्यध्वम्
उत्तम
स्ववस्ये
स्ववस्यावहि
स्ववस्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः