सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समवसयत् / समवसयद्
समवसयताम्
समवसयन्
मध्यम
समवसयः
समवसयतम्
समवसयत
उत्तम
समवसयम्
समवसयाव
समवसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवसयत
समवसयेताम्
समवसयन्त
मध्यम
समवसयथाः
समवसयेथाम्
समवसयध्वम्
उत्तम
समवसये
समवसयावहि
समवसयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवस्यत
समवस्येताम्
समवस्यन्त
मध्यम
समवस्यथाः
समवस्येथाम्
समवस्यध्वम्
उत्तम
समवस्ये
समवस्यावहि
समवस्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः