वस धातुरूपाणि - वस निवासे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवसयत् / अवसयद्
अवसयताम्
अवसयन्
मध्यम
अवसयः
अवसयतम्
अवसयत
उत्तम
अवसयम्
अवसयाव
अवसयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसयत
अवसयेताम्
अवसयन्त
मध्यम
अवसयथाः
अवसयेथाम्
अवसयध्वम्
उत्तम
अवसये
अवसयावहि
अवसयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवस्यत
अवस्येताम्
अवस्यन्त
मध्यम
अवस्यथाः
अवस्येथाम्
अवस्यध्वम्
उत्तम
अवस्ये
अवस्यावहि
अवस्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः