सु + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वककिष्यत
स्वककिष्येताम्
स्वककिष्यन्त
मध्यम
स्वककिष्यथाः
स्वककिष्येथाम्
स्वककिष्यध्वम्
उत्तम
स्वककिष्ये
स्वककिष्यावहि
स्वककिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वककिष्यत
स्वककिष्येताम्
स्वककिष्यन्त
मध्यम
स्वककिष्यथाः
स्वककिष्येथाम्
स्वककिष्यध्वम्
उत्तम
स्वककिष्ये
स्वककिष्यावहि
स्वककिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः