दुर् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरककिष्यत
दुरककिष्येताम्
दुरककिष्यन्त
मध्यम
दुरककिष्यथाः
दुरककिष्येथाम्
दुरककिष्यध्वम्
उत्तम
दुरककिष्ये
दुरककिष्यावहि
दुरककिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरककिष्यत
दुरककिष्येताम्
दुरककिष्यन्त
मध्यम
दुरककिष्यथाः
दुरककिष्येथाम्
दुरककिष्यध्वम्
उत्तम
दुरककिष्ये
दुरककिष्यावहि
दुरककिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः