सम् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समककिष्यत
समककिष्येताम्
समककिष्यन्त
मध्यम
समककिष्यथाः
समककिष्येथाम्
समककिष्यध्वम्
उत्तम
समककिष्ये
समककिष्यावहि
समककिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समककिष्यत
समककिष्येताम्
समककिष्यन्त
मध्यम
समककिष्यथाः
समककिष्येथाम्
समककिष्यध्वम्
उत्तम
समककिष्ये
समककिष्यावहि
समककिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः