सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
असेधिष्यताम् / असेत्स्यताम्
असेधिष्यन् / असेत्स्यन्
मध्यम
असेधिष्यः / असेत्स्यः
असेधिष्यतम् / असेत्स्यतम्
असेधिष्यत / असेत्स्यत
उत्तम
असेधिष्यम् / असेत्स्यम्
असेधिष्याव / असेत्स्याव
असेधिष्याम / असेत्स्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असेधिष्यत / असेत्स्यत
असेधिष्येताम् / असेत्स्येताम्
असेधिष्यन्त / असेत्स्यन्त
मध्यम
असेधिष्यथाः / असेत्स्यथाः
असेधिष्येथाम् / असेत्स्येथाम्
असेधिष्यध्वम् / असेत्स्यध्वम्
उत्तम
असेधिष्ये / असेत्स्ये
असेधिष्यावहि / असेत्स्यावहि
असेधिष्यामहि / असेत्स्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः